Original

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ १ ॥

Segmented

ततः कृत-उदकम् स्नातम् तम् गृध्रम् हरि-यूथपाः उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
उदकम् उदक pos=n,g=m,c=2,n=s
स्नातम् स्ना pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
उपविष्टा उपविश् pos=va,g=m,c=1,n=p,f=part
गिरौ गिरि pos=n,g=m,c=7,n=s
दुर्गे दुर्ग pos=a,g=m,c=7,n=s
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i