Original

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजंगमाः ।मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ ९ ॥

Segmented

तीक्ष्ण-कामाः तु गन्धर्वाः तीक्ष्ण-कोपाः भुजंगमाः मृगाणाम् तु भयम् तीक्ष्णम् ततस् तीक्ष्ण-क्षुधा वयम्

Analysis

Word Lemma Parse
तीक्ष्ण तीक्ष्ण pos=a,comp=y
कामाः काम pos=n,g=m,c=1,n=p
तु तु pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
कोपाः कोप pos=n,g=m,c=1,n=p
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p
मृगाणाम् मृग pos=n,g=m,c=6,n=p
तु तु pos=i
भयम् भय pos=n,g=n,c=1,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
ततस् ततस् pos=i
तीक्ष्ण तीक्ष्ण pos=n,comp=y
क्षुधा क्षुधा pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p