Original

तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः ।आहारेण यथाकालं बिभर्ति पततां वरः ॥ ८ ॥

Segmented

तम् माम् एवंगतम् पुत्रः सुपार्श्वो नाम नामतः आहारेण यथाकालम् बिभर्ति पतताम् वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
एवंगतम् एवंगत pos=a,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुपार्श्वो सुपार्श्व pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
आहारेण आहार pos=n,g=m,c=3,n=s
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s