Original

अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते ।चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ७ ॥

Segmented

अहम् अस्मिन् गिरौ दुर्गे बहु-योजनम् आयते चिरात् निपतितः वृद्धः क्षीण-प्राण-पराक्रमः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयते आयम् pos=va,g=n,c=7,n=s,f=part
चिरात् चिरात् pos=i
निपतितः निपत् pos=va,g=m,c=1,n=s,f=part
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
प्राण प्राण pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s