Original

स हरीन्प्रीतिसंयुक्तान्सीता श्रुतिसमाहितान् ।पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् ॥ ५ ॥

Segmented

स हरीन् प्रीति-संयुक्तान् सीता-श्रुति-समाहितान् पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
प्रीति प्रीति pos=n,comp=y
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
सीता सीता pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
समाहितान् समाहित pos=a,g=m,c=2,n=p
पुनः पुनर् pos=i
आश्वासयन् आश्वासय् pos=va,g=m,c=1,n=s,f=part
प्रीत प्री pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan