Original

को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥ ४ ॥

Segmented

को दाशरथि-बाणानाम् वज्र-वेग-निपातिन् स्वयम् लक्ष्मणम् उक्तानाम् न चिन्तयति विक्रमम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
दाशरथि दाशरथि pos=n,comp=y
बाणानाम् बाण pos=n,g=m,c=6,n=p
वज्र वज्र pos=n,comp=y
वेग वेग pos=n,comp=y
निपातिन् निपातिन् pos=a,g=m,c=6,n=p
स्वयम् स्वयम् pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
उक्तानाम् वच् pos=va,g=m,c=6,n=p,f=part
pos=i
चिन्तयति चिन्तय् pos=v,p=3,n=s,l=lat
विक्रमम् विक्रम pos=n,g=m,c=2,n=s