Original

तदलं कालसंगेन क्रियतां बुद्धिनिश्चयः ।न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २९ ॥

Segmented

तद् अलम् काल-सङ्गेन क्रियताम् बुद्धि-निश्चयः न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
काल काल pos=n,comp=y
सङ्गेन सङ्ग pos=n,g=m,c=3,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
बुद्धि बुद्धि pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
सज्जन्ते सञ्ज् pos=v,p=3,n=p,l=lat
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
भवद्विधाः भवद्विध pos=a,g=m,c=1,n=p