Original

कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।भवतां तु समर्थानां न किंचिदपि दुष्करम् ॥ २८ ॥

Segmented

कामम् खलु दशग्रीवः तेजः-बल-समन्वितः भवताम् तु समर्थानाम् न किंचिद् अपि दुष्करम्

Analysis

Word Lemma Parse
कामम् कामम् pos=i
खलु खलु pos=i
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
तु तु pos=i
समर्थानाम् समर्थ pos=a,g=m,c=6,n=p
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अपि अपि pos=i
दुष्करम् दुष्कर pos=n,g=n,c=1,n=s