Original

रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः ।त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७ ॥

Segmented

राम-लक्ष्मण-बाणाः च निशिताः कङ्क-पत्त्रिन् त्रयाणाम् अपि लोकानाम् पर्याप्तवन्तः त्राण-निग्रहे

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
बाणाः बाण pos=n,g=m,c=1,n=p
pos=i
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=1,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
पर्याप्तवन्तः पर्याप् pos=va,g=m,c=1,n=p,f=part
त्राण त्राण pos=n,comp=y
निग्रहे निग्रह pos=n,g=m,c=7,n=s