Original

ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।सहिताः कपिराजेन देवैरपि दुरासदाः ॥ २६ ॥

Segmented

ते भवन्तो मति-श्रेष्ठाः बलवन्तो मनस्विनः सहिताः कपि-राजेन देवैः अपि दुरासदाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
मति मति pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
कपि कपि pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदाः दुरासद pos=a,g=m,c=1,n=p