Original

श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः ।यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ॥ २५ ॥

Segmented

श्रूयताम् तत् प्रवक्ष्यामि भवताम् पौरुष-आश्रयम् यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
भवताम् भवत् pos=a,g=m,c=6,n=p
पौरुष पौरुष pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s