Original

एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ २३ ॥

Segmented

एतम् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे

Analysis

Word Lemma Parse
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समग्रम् समग्र pos=a,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सुपार्श्वः सुपार्श्व pos=n,g=m,c=1,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अपि अपि pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
काचित् कश्चित् pos=n,g=f,c=1,n=s
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s