Original

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् ।एष कालात्ययस्तावदिति वाक्यविदां वरः ॥ २२ ॥

Segmented

राम-लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त-मूर्धजाम् एष काल-अत्ययः तावत् इति वाक्य-विदाम् वरः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
नाम नामन् pos=n,g=n,c=2,n=s
क्रोशन्तीम् क्रुश् pos=va,g=f,c=2,n=s,f=part
मुक्त मुच् pos=va,comp=y,f=part
मूर्धजाम् मूर्धज pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
इति इति pos=i
वाक्य वाक्य pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s