Original

हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ २१ ॥

Segmented

हरन् दाशरथेः भार्याम् रामस्य जनकात्मजाम् भ्रष्ट-आभरण-कौशेयाम् शोक-वेग-पराजिताम्

Analysis

Word Lemma Parse
हरन् हृ pos=va,g=m,c=1,n=s,f=part
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
कौशेयाम् कौशेय pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
वेग वेग pos=n,comp=y
पराजिताम् पराजि pos=va,g=f,c=2,n=s,f=part