Original

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ।स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ २० ॥

Segmented

एवम् उक्तवान् ततस् ऽहम् तैः सिद्धैः परम-शोभनैः स च मे रावणो राजा रक्षसाम् प्रतिवेदितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
शोभनैः शोभन pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्रतिवेदितः प्रतिवेदय् pos=va,g=m,c=1,n=s,f=part