Original

जाम्बवान्वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः ।भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् ॥ २ ॥

Segmented

जाम्बवान् वै हरि-श्रेष्ठः सह सर्वैः प्लवंगमैः भू-तलात् सहसा उत्थाय गृध्र-राजानम् अब्रवीत्

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
वै वै pos=i
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्लवंगमैः प्लवंगम pos=n,g=m,c=3,n=p
भू भू pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थाय उत्था pos=vi
गृध्र गृध्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan