Original

दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः ।कथंचित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥ १९ ॥

Segmented

दिष्ट्या जीवसि तात इति अब्रुवन् माम् महा-ऋषयः कथंचित् स कलत्रः ऽसौ गतः ते स्वस्ति असंशयम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
इति इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
कथंचित् कथंचिद् pos=i
pos=i
कलत्रः कलत्र pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s