Original

स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ।अथाहं खे चरैर्भूतैरभिगम्य सभाजितः ॥ १८ ॥

Segmented

स यातः तेजसा व्योम संक्षिपन्न् इव वेगतः अथ अहम् खेचरैः भूतैः अभिगम्य सभाजितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
संक्षिपन्न् संक्षिप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वेगतः वेग pos=n,g=m,c=5,n=s
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
खेचरैः खेचर pos=a,g=n,c=3,n=p
भूतैः भूत pos=n,g=n,c=3,n=p
अभिगम्य अभिगम् pos=vi
सभाजितः सभाजित pos=a,g=m,c=1,n=s