Original

न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् ।नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ १७ ॥

Segmented

न हि साम-उपपन्नानाम् प्रहर्ता विद्यते क्वचित् नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मद्विधः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
साम सामन् pos=n,comp=y
उपपन्नानाम् उपपद् pos=va,g=m,c=6,n=p,f=part
प्रहर्ता प्रहर्तृ pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
नीचेषु नीच pos=a,g=m,c=7,n=p
अपि अपि pos=i
जनः जन pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अङ्ग अङ्ग pos=i
बत बत pos=i
मद्विधः मद्विध pos=a,g=m,c=1,n=s