Original

सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६ ॥

Segmented

सो ऽहम् अभ्यवहार-अर्थी तौ दृष्ट्वा कृत-निश्चयः तेन साम्ना विनीतेन पन्थानम् अभियाचितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अभ्यवहार अभ्यवहार pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
विनीतेन विनी pos=va,g=n,c=3,n=s,f=part
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अभियाचितः अभियाच् pos=va,g=m,c=1,n=s,f=part