Original

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः ॥ १५ ॥

Segmented

तत्र कश्चिद् मया दृष्टः सूर्य-उदय-सम-प्रभाम् स्त्रियम् आदाय गच्छन् वै भिन्नाञ्जन-चय-उपमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,comp=y
उदय उदय pos=n,comp=y
सम सम pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s