Original

तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् ।पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ॥ १४ ॥

Segmented

तत्र सत्त्व-सहस्रानाम् सागर-अन्तर-चारिणाम् पन्थानम् एको ऽध्यवसम् संनिरोद्धुम् अवाङ्मुखः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सत्त्व सत्त्व pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
सागर सागर pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
ऽध्यवसम् अधिवस् pos=v,p=1,n=s,l=lan
संनिरोद्धुम् संनिरुध् pos=vi
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s