Original

अहं तात यथाकालमामिषार्थी खमाप्लुतः ।महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ॥ १३ ॥

Segmented

अहम् तात यथाकालम् आमिष-अर्थी खम् आप्लुतः महा-इन्द्रस्य गिरेः द्वारम् आवृत्य च समास्थितः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
आमिष आमिष pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
pos=i
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part