Original

स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।क्षुत्पिपासा परीतेन कुमारः पततां वरः ॥ ११ ॥

Segmented

स मया वृद्ध-भावात् च कोपात् च परिभर्त्सितः क्षुध्-पिपासा-परीतेन कुमारः पतताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वृद्ध वृद्ध pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
कोपात् कोप pos=n,g=m,c=5,n=s
pos=i
परिभर्त्सितः परिभर्त्सय् pos=va,g=m,c=1,n=s,f=part
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीतेन परी pos=va,g=m,c=3,n=s,f=part
कुमारः कुमार pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s