Original

स कदाचित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः ।गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ १० ॥

Segmented

स कदाचित् क्षुधा-आर्तस्य मम च आहार-काङ्क्षिणः गत-सूर्यः ऽहनि प्राप्तो मम पुत्रो हि अनामिषः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
आहार आहार pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s
गत गम् pos=va,comp=y,f=part
सूर्यः सूर्य pos=n,g=m,c=1,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हि हि pos=i
अनामिषः अनामिष pos=a,g=m,c=1,n=s