Original

ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः ॥ १ ॥

Segmented

ततस् तत् अमृत-आस्वादम् गृध्र-राजेन भाषितम् निशम्य वदतो हृष्टाः ते वचः प्लवग-ऋषभाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अमृत अमृत pos=n,comp=y
आस्वादम् आस्वाद pos=n,g=n,c=2,n=s
गृध्र गृध्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
निशम्य निशामय् pos=vi
वदतो वद् pos=va,g=m,c=6,n=s,f=part
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वचः वचस् pos=n,g=n,c=2,n=s
प्लवग प्लवग pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p