Original

जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ ९ ॥

Segmented

जटायुषो यदि भ्राता श्रुतम् ते गदितम् मया आख्याहि यदि जानासि निलयम् तस्य रक्षसः

Analysis

Word Lemma Parse
जटायुषो जटायुस् pos=n,g=m,c=6,n=s
यदि यदि pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
गदितम् गद् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
यदि यदि pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
निलयम् निलय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s