Original

जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ।युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ८ ॥

Segmented

जटायुषस् त्व् एवम् उक्तो भ्रात्रा संपातिना तदा युवराजो महा-प्राज्ञः प्रत्युवाच अङ्गदः तदा

Analysis

Word Lemma Parse
जटायुषस् जटायुस् pos=n,g=m,c=6,n=s
त्व् तु pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
संपातिना सम्पाति pos=n,g=m,c=3,n=s
तदा तदा pos=i
युवराजो युवराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तदा तदा pos=i