Original

निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः ।अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥ ७ ॥

Segmented

निर्दग्ध-पक्षः पतितो विन्ध्ये ऽहम् वानर-उत्तमाः अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये

Analysis

Word Lemma Parse
निर्दग्ध निर्दह् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
विन्ध्ये विन्ध्य pos=n,g=m,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p
अहम् मद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat