Original

आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् ।मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति ॥ ५ ॥

Segmented

आवृत्य आकाश-मार्गेण जवेन स्म गतौ भृशम् मध्यम् प्राप्ते च सूर्ये च जटायुः अवसीदति

Analysis

Word Lemma Parse
आवृत्य आवृ pos=vi
आकाश आकाश pos=n,comp=y
मार्गेण मार्ग pos=n,g=m,c=3,n=s
जवेन जव pos=n,g=m,c=3,n=s
स्म स्म pos=i
गतौ गम् pos=va,g=m,c=1,n=d,f=part
भृशम् भृशम् pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
सूर्ये सूर्य pos=n,g=m,c=7,n=s
pos=i
जटायुः जटायुस् pos=n,g=m,c=1,n=s
अवसीदति अवसद् pos=v,p=3,n=s,l=lat