Original

पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ ।आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥

Segmented

पुरा वृत्र-वधे वृत्ते स च अहम् च जय-एषिनः आदित्यम् उपयातौ स्वो ज्वलन्तम् रश्मिमालिनम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
वृत्र वृत्र pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
जय जय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपयातौ उपया pos=va,g=m,c=1,n=d,f=part
स्वो स्वर् pos=i
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
रश्मिमालिनम् रश्मिमालिन् pos=n,g=m,c=2,n=s