Original

पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् ।बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ३४ ॥

Segmented

पुनः प्रत्यानयित्वा वै तम् देशम् पतग-ईश्वरम् बभूवुः वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्रत्यानयित्वा प्रत्यानी pos=vi
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
पतग पतग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
वानरा वानर pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
उपलभ्य उपलभ् pos=vi
ते तद् pos=n,g=m,c=1,n=p