Original

ततो नीत्वा तु तं देशं तीरे नदनदीपतेः ।निर्दग्धपक्षं संपातिं वानराः सुमहौजसः ॥ ३३ ॥

Segmented

ततो नीत्वा तु तम् देशम् तीरे नद-नदी-पत्युः निर्दग्ध-पक्षम् संपातिम् वानराः सु महा-ओजसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नीत्वा नी pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
तीरे तीर pos=n,g=n,c=7,n=s
नद नद pos=n,comp=y
नदी नदी pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
निर्दग्ध निर्दह् pos=va,comp=y,f=part
पक्षम् पक्ष pos=n,g=m,c=2,n=s
संपातिम् सम्पाति pos=n,g=m,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p
सु सु pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p