Original

समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३२ ॥

Segmented

समुद्रम् नेतुम् इच्छामि भवद्भिः वरुणालयम् प्रदास्याम्य् उदकम् भ्रातुः स्वः गतस्य महात्मनः

Analysis

Word Lemma Parse
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
नेतुम् नी pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवद्भिः भवत् pos=a,g=m,c=3,n=p
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
प्रदास्याम्य् प्रदा pos=v,p=1,n=s,l=lrt
उदकम् उदक pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
स्वः स्वर् pos=i
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s