Original

उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ।अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३१ ॥

Segmented

उपायो दृश्यताम् कश्चिल् लङ्घने लवणाम्भसः अभिगम्य तु वैदेहीम् समृद्ध-अर्थाः गमिष्यथ

Analysis

Word Lemma Parse
उपायो उपाय pos=n,g=m,c=1,n=s
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
कश्चिल् कश्चित् pos=n,g=m,c=1,n=s
लङ्घने लङ्घन pos=n,g=n,c=7,n=s
लवणाम्भसः लवणाम्भस् pos=n,g=m,c=6,n=s
अभिगम्य अभिगम् pos=vi
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
समृद्ध समृध् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
गमिष्यथ गम् pos=v,p=2,n=p,l=lrt