Original

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे ॥ ३ ॥

Segmented

वृद्ध-भावात् अपक्ष-त्वात् छृण्वंस् तद् अपि मर्षये न हि मे शक्तिः अद्य अस्ति भ्रातुः वैर-विमोक्षणे

Analysis

Word Lemma Parse
वृद्ध वृद्ध pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
अपक्ष अपक्ष pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
छृण्वंस् श्रु pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
मर्षये मर्षय् pos=v,p=1,n=s,l=lat
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वैर वैर pos=n,comp=y
विमोक्षणे विमोक्षण pos=n,g=n,c=7,n=s