Original

अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ।तस्मादाहारवीर्येण निसर्गेण च वानराः ।आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ २९ ॥

Segmented

अस्माकम् अपि सौवर्णम् दिव्यम् चक्षुः-बलम् तथा तस्माद् आहार-वीर्येण निसर्गेण च वानराः योजन-शतात् साग्राद् वयम् पश्याम नित्यशः

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
अपि अपि pos=i
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
तथा तथा pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
आहार आहार pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
निसर्गेण निसर्ग pos=n,g=m,c=3,n=s
pos=i
वानराः वानर pos=n,g=m,c=8,n=p
योजन योजन pos=n,comp=y
शतात् शत pos=n,g=n,c=5,n=s
साग्राद् साग्र pos=a,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
पश्याम पश् pos=v,p=1,n=p,l=lot
नित्यशः नित्यशस् pos=i