Original

गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः ।इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥ २८ ॥

Segmented

गर्हितम् तु कृतम् कर्म येन स्म पिशित-अशनाः इहस्थो ऽहम् प्रपश्यामि रावणम् जानकीम् तथा

Analysis

Word Lemma Parse
गर्हितम् गर्हय् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
पिशित पिशित pos=n,comp=y
अशनाः अशन pos=n,g=m,c=8,n=p
इहस्थो इहस्थ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
रावणम् रावण pos=n,g=m,c=2,n=s
जानकीम् जानकी pos=n,g=f,c=2,n=s
तथा तथा pos=i