Original

आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ।द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २५ ॥

Segmented

आद्यः पन्थाः कुलिङ्गानाम् ये च अन्ये धान्य-जीविन् द्वितीयो बलिभोजानाम् ये च वृक्ष-फल-आशिनः

Analysis

Word Lemma Parse
आद्यः आद्य pos=a,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
कुलिङ्गानाम् कुलिङ्ग pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
धान्य धान्य pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
बलिभोजानाम् बलिभोज pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
वृक्ष वृक्ष pos=n,comp=y
फल फल pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p