Original

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः ।ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ २४ ॥

Segmented

तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवंगमाः ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
विक्रमध्वम् विक्रम् pos=v,p=2,n=p,l=lot
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
खलु खलु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
दृष्ट्वा दृश् pos=vi
प्रत्यागमिष्यथ प्रत्यागम् pos=v,p=2,n=p,l=lrt