Original

संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् ।आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् ॥ २३ ॥

Segmented

सम्प्राप्य सागरस्य अन्तम् सम्पूर्णम् शत-योजनम् आसाद्य दक्षिणम् कूलम् ततो द्रक्ष्यथ रावणम्

Analysis

Word Lemma Parse
सम्प्राप्य सम्प्राप् pos=vi
सागरस्य सागर pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
सम्पूर्णम् सम्पृ pos=va,g=m,c=2,n=s,f=part
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
कूलम् कूल pos=n,g=n,c=2,n=s
ततो ततस् pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s