Original

जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् ।लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ २२ ॥

Segmented

जनकस्य आत्मजाम् राज्ञस् तस्याम् द्रक्ष्यथ मैथिलीम् लङ्कायाम् अथ गुप्तायाम् सागरेण समन्ततः

Analysis

Word Lemma Parse
जनकस्य जनक pos=n,g=m,c=6,n=s
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
अथ अथ pos=i
गुप्तायाम् गुप् pos=va,g=f,c=7,n=s,f=part
सागरेण सागर pos=n,g=m,c=3,n=s
समन्ततः समन्ततः pos=i