Original

यवीयान्मम स भ्राता जटायुर्नाम वानराः ।यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥

Segmented

यवीयान् मम स भ्राता जटायुः नाम वानराः यम् आख्यात हतम् युद्धे रावणेन बलीयसा

Analysis

Word Lemma Parse
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
वानराः वानर pos=n,g=m,c=8,n=p
यम् यद् pos=n,g=m,c=2,n=s
आख्यात आख्या pos=v,p=2,n=p,l=lan
हतम् हन् pos=va,g=m,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s