Original

तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ १८ ॥

Segmented

ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् श्रूयताम् मे कथयतो निलयम् तस्य रक्षसः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
परिकीर्तनात् परिकीर्तन pos=n,g=n,c=5,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कथयतो कथय् pos=va,g=m,c=6,n=s,f=part
निलयम् निलय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s