Original

सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ १७ ॥

Segmented

सूर्य-प्रभा इव शैल-अग्रे तस्याः कौशेयम् उत्तमम् असिते राक्षसे भाति यथा वा तडित्-अम्बुदे

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
इव इव pos=i
शैल शैल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कौशेयम् कौशेय pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
असिते असित pos=a,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
भाति भा pos=v,p=3,n=s,l=lat
यथा यथा pos=i
वा वा pos=i
तडित् तडित् pos=n,comp=y
अम्बुदे अम्बुद pos=n,g=m,c=7,n=s