Original

क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी ।भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ॥ १६ ॥

Segmented

क्रोशन्ती राम राम इति लक्ष्मणैः इति च भामिनी भूषणान्य् अपविध्यन्ती गात्राणि च विधुन्वती

Analysis

Word Lemma Parse
क्रोशन्ती क्रुश् pos=va,g=f,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
भूषणान्य् भूषण pos=n,g=n,c=2,n=p
अपविध्यन्ती अपव्यध् pos=va,g=f,c=1,n=s,f=part
गात्राणि गात्र pos=n,g=n,c=2,n=p
pos=i
विधुन्वती विधू pos=va,g=f,c=1,n=s,f=part