Original

निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः ।वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ १२ ॥

Segmented

निर्दग्ध-पक्षः गृध्रो ऽहम् गत-वीर्यः प्लवंगमाः वाच्-मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम्

Analysis

Word Lemma Parse
निर्दग्ध निर्दह् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
गृध्रो गृध्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
गत गम् pos=va,comp=y,f=part
वीर्यः वीर्य pos=n,g=m,c=1,n=s
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p
वाच् वाच् pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
साह्यम् साह्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s