Original

ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।आत्मानुरूपं वचनं वानरान्संप्रहर्षयन् ॥ ११ ॥

Segmented

ततो ऽब्रवीन् महा-तेजाः ज्येष्ठो भ्राता जटायुषः आत्म-अनुरूपम् वचनम् वानरान् संप्रहर्षयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
जटायुषः जटायुस् pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
संप्रहर्षयन् संप्रहर्षय् pos=va,g=m,c=1,n=s,f=part