Original

अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् ।अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥ १० ॥

Segmented

अदीर्घ-दर्शिनम् तम् वा रावणम् राक्षस-अधिपम् अन्तिके यदि वा दूरे यदि जानासि शंस नः

Analysis

Word Lemma Parse
अदीर्घ अदीर्घ pos=a,comp=y
दर्शिनम् दर्शिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वा वा pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
यदि यदि pos=i
वा वा pos=i
दूरे दूर pos=a,g=n,c=7,n=s
यदि यदि pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
शंस शंस् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p