Original

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः ॥ १ ॥

Segmented

इत्य् उक्तः करुणम् वाक्यम् वानरैस् त्यक्त-जीवितैः स बाष्पः वानरान् गृध्रः प्रत्युवाच महा-स्वनः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वानरैस् वानर pos=n,g=m,c=3,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितैः जीवित pos=n,g=m,c=3,n=p
pos=i
बाष्पः बाष्प pos=n,g=m,c=1,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
गृध्रः गृध्र pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s